महाकाली स्त्रोत्र-mahakali stuti

अनादिं सुरादिं मखादिं भवादिं स्वरूपं

त्वदीय न विन्दन्ति देवाः॥

जगन्मोहिनीयं तु वाग्वदिनीयं

सुहृदपोषिनी शात्रुसंहारनीय।

वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं

त्वदीयं न विन्दन्ति देवाः॥

इयं स्वर्गदात्री पुनः कल्पवल्ली

मनोजास्तु कामान्यथार्थ प्रकुर्यात।

तथा ते कृतार्था भवन्तीति नित्य

स्वरूपं त्वदीयं विन्दन्ति देवाः॥

सुरापानमत्ता सुभान्कानुरत्का

लसत्पुतचित्त सदाविर्भवस्ते।

जपध्यान पुजासुधाधोतपंका स्वरूपं

त्वदीयं न विन्दन्ति दोवाः॥

चिदानन्दकन्द हसन्मन्दमन्द, शारचन्द्र

कोटिप्रभापुञ्झ विश्वं।

मुनिनां कवीनां हृदि धोतयन्तं स्वरूपं

त्वदीयं न विन्दन्ति देवाः॥

महामेघकाली सुरत्कापि शुभ्रा

कदाचिद्धिचित्रा कृतियोगमाया।

न वाला न वृद्धा न कामातुरापि स्वरूप

त्वदीयं न विन्दन्ति देवाः॥

क्षमास्वापराधं महागुप्ताभाव् मय

लोकमघ्ये प्रकाशीकृतंयत।

तवघ्यान पुतेन चापाल्यभावत् स्वरूपं

त्वदीयं न विन्दति देवाः॥

यदि ध्यान युक्तं पठेघो मनुष्य स्तदा

सर्वलोके विशालो भवेच्च।

गृहे चाष्ट सिद्धियृते चापि मुक्ति स्वरूपं

त्वदीयं न विन्दन्ति देवाः॥

Post a Comment

0 Comments